A 973-5 Mālāmantroddhāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 973/5
Title: Mālāmantroddhāra
Dimensions: 21 x 12.8 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6122
Remarks:


Reel No. A 973-5 Inventory No. 34161

Title Mālāmantroddhāravyākhyā

Remarks ascrobed to Lalitāpariśiṣṭataṃtra

Author Bhāskara Rāya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 12.8 cm

Folios 29

Lines per Folio 10–11

Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/6122

Manuscript Features

Excerpts

«Beginning of the root text:»

|| śrīdevy uvāca ||

bhagavan deva deveśa sarvajña karuṇānidhe ||

mālāmaṃtrān samācakṣva kādividyāsamudbhavān || 1 || (fol. 1v4–5)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

śrīgurubhyo namaḥ ||

atha mālāmaṃtroddhāralalitāpariśiṣṭagatasya paṭaladvayasya vyākhyāprāraṃbhaḥ

ṛbhukṣarudrayutprajācyutādayo pi ye vṛtter (!)

vaśaṃvadā na⟪taḥ⟫[[tāḥ]] striyaḥ suvāsinīpadaspṛ⟪haḥ⟩⟩[[hāḥ]] | 

maheśvarasya mṛtyudyusmarasya sākṣIṇī tu yā

sumaṃgalīr iyaṃ vadhūr imāṃ sameta (!) paśyatu || 1 || (fol. 1v1–3 and 6–7)

«End of the root text:»

śrīvidyopāsako mālāmaṃtrān etān na vetti yaḥ ||

na tasya phalatopāsā (!) bhasmanīva hutāhutīḥ (!) || 76 ||

tasmād avaśyaṃ vijñeyā etāḥ paṃcadaśasrajaḥ ||

aprakāśyā api śive tvatprītyaiva mayoditāḥ || 77 || (fol. 29r3–7)

«End of the commentary:»

aprakāśyā api adhikāriṇo pi bhaktirahitāya tvatprītyaiva tanniṣṭhāṃ bhaktiṃ jñātvaiva mayety anena svasya śivasyāpi tadupāsatve sati mālāmaṃtrabhaktiṃ matvā dvatupadeṣṭum adhikāraḥ sūcitaḥ tenānyo pi bhaktiṃ parīkṣaivopāsakāya upāsako dadyād ity upadeśo dhvanati ti sarvaṃ śivaṃ || 77 ||

 (fol. 28v9–29r9)

«Colophon of the root text:»

iti śrīlalitāpariśiṣṭatantre mālāmaṃtroddhāro dvitīyaḥ paṭalaḥ samāptaḥ || || (fol. 29r7–8)

«Colophon of the commentary:»

iti śrīgaṃbhīrādhvanitanujanur bhāskarabudho

ʼgnicinnirdiṣṭāyām iha gurukalānāmani kṛtau

samarthā yā mālā maṇipiṭhakakīloddhṛtividhau

lipeḥ saṃkhyoddhāraś caramapaṭalaḥ paryavasitaḥ 1

iti śrīlalitāpariśiṣṭataṃtre mālāmantroddhāravyākhyāyāṃ dvitīyaḥ paṭalaḥ saṃpūrṇaḥ || śrīḥ || ||  || (fol. 29r9–29v3)

Microfilm Details

Reel No. A 973/5

Date of Filming 27-12-1984

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 22v–23r

Catalogued by BK

Date 28-09-2007

Bibliography